Original

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ ५६ ॥

Segmented

अष्टौ तानि अव्रत-घ्नानि आपो मूलम् फलम् पयः हविः ब्राह्मण-काम्या च गुरोः वचनम् औषधम्

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
अव्रत अव्रत pos=a,comp=y
घ्नानि घ्न pos=a,g=n,c=1,n=p
आपो अप् pos=n,g=m,c=1,n=p
मूलम् मूल pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
पयः पयस् pos=n,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
काम्या काम्या pos=n,g=f,c=1,n=s
pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
औषधम् औषध pos=n,g=n,c=1,n=s