Original

कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे ।उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ॥ ५३ ॥

Segmented

कान्तार-वन-दुर्गेषु कृच्छ्रासु आपत्सु संभ्रमे उद्यतेषु च शस्त्रेषु न अस्ति शेषवताम् भयम्

Analysis

Word Lemma Parse
कान्तार कान्तार pos=n,comp=y
वन वन pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
कृच्छ्रासु कृच्छ्र pos=a,g=f,c=7,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
संभ्रमे सम्भ्रम pos=n,g=m,c=7,n=s
उद्यतेषु उद्यम् pos=va,g=n,c=7,n=p,f=part
pos=i
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शेषवताम् शेषवत् pos=a,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s