Original

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् ।न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ ५२ ॥

Segmented

अधर्म-उपार्जितैः अर्थैः यः करोति और्ध्वदेहिकम् न स तस्य फलम् प्रेत्य भुङ्क्ते ऽर्थस्य दुरागमात्

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
उपार्जितैः उपार्जय् pos=va,g=m,c=3,n=p,f=part
अर्थैः अर्थ pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
और्ध्वदेहिकम् और्ध्वदेहिक pos=n,g=n,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
ऽर्थस्य अर्थ pos=n,g=m,c=6,n=s
दुरागमात् दुरागम pos=n,g=m,c=5,n=s