Original

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ ५१ ॥

Segmented

अग्निहोत्र-फलाः वेदाः शील-वृत्त-फलम् श्रुतम् रति-पुत्र-फलाः दारा दत्त-भुक्त-फलम् धनम्

Analysis

Word Lemma Parse
अग्निहोत्र अग्निहोत्र pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
रति रति pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
दारा दार pos=n,g=m,c=1,n=p
दत्त दा pos=va,comp=y,f=part
भुक्त भुज् pos=va,comp=y,f=part
फलम् फल pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s