Original

अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ ५० ॥

Segmented

अति आर्यम् अति दातारम् अति शूरम् अति व्रतम् प्रज्ञा-अभिमानिनम् च एव श्रीः भयात् न उपसर्पति

Analysis

Word Lemma Parse
अति अति pos=i
आर्यम् आर्य pos=a,g=m,c=2,n=s
अति अति pos=i
दातारम् दातृ pos=a,g=m,c=2,n=s
अति अति pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
अति अति pos=i
व्रतम् व्रत pos=n,g=m,c=2,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
अभिमानिनम् अभिमानिन् pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
भयात् भय pos=n,g=n,c=5,n=s
pos=i
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat