Original

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् ।क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ ५ ॥

Segmented

न स क्षयो महा-राज यः क्षयो वृद्धिम् आवहेत् क्षयः स तु इह मन्तव्यो यम् लब्ध्वा बहु नाशयेत्

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
आवहेत् आवह् pos=v,p=3,n=s,l=vidhilin
क्षयः क्षय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
इह इह pos=i
मन्तव्यो मन् pos=va,g=m,c=1,n=s,f=krtya
यम् यद् pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
बहु बहु pos=a,g=n,c=2,n=s
नाशयेत् नाशय् pos=v,p=3,n=s,l=vidhilin