Original

यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥ ४७ ॥

Segmented

यत् सुखम् सेवमानो ऽपि धर्म-अर्थाभ्याम् न हीयते कामम् तद् उपसेवेत न मूढ-व्रतम् आचरेत्

Analysis

Word Lemma Parse
यत् यत् pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
सेवमानो सेव् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
अर्थाभ्याम् अर्थ pos=n,g=m,c=3,n=d
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
कामम् कामम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
उपसेवेत उपसेव् pos=v,p=3,n=s,l=vidhilin
pos=i
मूढ मुह् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin