Original

मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् ।भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥ ४३ ॥

Segmented

मङ्गल-आलम्भनम् योगः श्रुतम् उत्थानम् आर्जवम् भूतिम् एतानि कुर्वन्ति सताम् च अभीक्ष्ण-दर्शनम्

Analysis

Word Lemma Parse
मङ्गल मङ्गल pos=n,comp=y
आलम्भनम् आलम्भन pos=n,g=n,c=1,n=s
योगः योग pos=n,g=m,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
सताम् सत् pos=a,g=m,c=6,n=p
pos=i
अभीक्ष्ण अभीक्ष्ण pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s