Original

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ ४२ ॥

Segmented

कर्मणा मनसा वाचा यद् अभीक्ष्णम् निषेवते तद् एव अपहरति एनम् तस्मात् कल्याणम् आचरेत्

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभीक्ष्णम् अभीक्ष्णम् pos=i
निषेवते निषेव् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
अपहरति अपहृ pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin