Original

अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ।मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥ ४० ॥

Segmented

अपनीतम् सु नीतेन यो ऽर्थम् प्रत्यानिनीषते मतिम् आस्थाय सु दृढाम् तद् अ कापुरुष-व्रतम्

Analysis

Word Lemma Parse
अपनीतम् अपनी pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
नीतेन नी pos=va,g=m,c=3,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रत्यानिनीषते प्रत्यानिनीष् pos=v,p=3,n=s,l=lat
मतिम् मति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
सु सु pos=i
दृढाम् दृढ pos=a,g=f,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
pos=i
कापुरुष कापुरुष pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s