Original

द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः ।प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ॥ ४ ॥

Segmented

द्वेष्यो न साधुः भवति न मेधावी न पण्डितः प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत

Analysis

Word Lemma Parse
द्वेष्यो द्विष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
साधुः साधु pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s
प्रिये प्रिय pos=a,g=m,c=7,n=s
शुभानि शुभ pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
द्वेष्ये द्विष् pos=va,g=m,c=7,n=s,f=krtya
पापानि पाप pos=a,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s