Original

अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ ३६ ॥

Segmented

अवलिप्तेषु मूर्खेषु रौद्र-साहसिकेषु च तथा एव अपेत-धर्मेषु न मैत्रीम् आचरेद् बुधः

Analysis

Word Lemma Parse
अवलिप्तेषु अवलिप्त pos=a,g=m,c=7,n=p
मूर्खेषु मूर्ख pos=a,g=m,c=7,n=p
रौद्र रौद्र pos=a,comp=y
साहसिकेषु साहसिक pos=a,g=m,c=7,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
अपेत अपे pos=va,comp=y,f=part
धर्मेषु धर्म pos=n,g=m,c=7,n=p
pos=i
मैत्रीम् मैत्री pos=n,g=f,c=2,n=s
आचरेद् आचर् pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s