Original

परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया ।परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ ३३ ॥

Segmented

परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया परीक्षेत कुलम् राजन् भोजन-आच्छादनेन च

Analysis

Word Lemma Parse
परिच्छदेन परिच्छद pos=n,g=m,c=3,n=s
क्षेत्रेण क्षेत्र pos=n,g=m,c=3,n=s
वेश्मना वेश्मन् pos=n,g=n,c=3,n=s
परिचर्यया परिचर्या pos=n,g=f,c=3,n=s
परीक्षेत परीक्ष् pos=v,p=3,n=s,l=vidhilin
कुलम् कुल pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भोजन भोजन pos=n,comp=y
आच्छादनेन आच्छादन pos=n,g=n,c=3,n=s
pos=i