Original

अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ ३२ ॥

Segmented

अवृत्तिम् विनयो हन्ति हन्ति अनर्थम् पराक्रमः हन्ति नित्यम् क्षमा क्रोधम् आचारो हन्ति अलक्षणम्

Analysis

Word Lemma Parse
अवृत्तिम् अवृत्ति pos=n,g=f,c=2,n=s
विनयो विनय pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
हन्ति हन् pos=v,p=3,n=s,l=lat
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
क्षमा क्षमा pos=n,g=f,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आचारो आचार pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
अलक्षणम् अलक्षण pos=n,g=n,c=2,n=s