Original

सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः ।अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ ३१ ॥

Segmented

सु व्याहृतानि धीराणाम् फलतः प्रविचिन्त्य यः अध्यवस्यति कार्येषु चिरम् यशसि तिष्ठति

Analysis

Word Lemma Parse
सु सु pos=i
व्याहृतानि व्याहृ pos=va,g=n,c=2,n=p,f=part
धीराणाम् धीर pos=a,g=m,c=6,n=p
फलतः फल pos=n,g=n,c=5,n=s
प्रविचिन्त्य प्रविचिन्तय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
अध्यवस्यति अध्यवसो pos=v,p=3,n=s,l=lat
कार्येषु कार्य pos=n,g=n,c=7,n=p
चिरम् चिरम् pos=i
यशसि यशस् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat