Original

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ ३० ॥

Segmented

तान् त्वम् पदे प्रतिष्ठाप्य लोके विगत-कल्मषः भविष्यसि नर-श्रेष्ठ पूजनीयो मनीषिणाम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पदे पद pos=n,g=m,c=7,n=s
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
विगत विगम् pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पूजनीयो पूजय् pos=va,g=m,c=1,n=s,f=krtya
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p