Original

दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् ।त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ २९ ॥

Segmented

दुर्योधनेन यदि एतत् पापम् तेषु पुरा कृतम् त्वया तत् कुल-वृद्धेन प्रत्यानेयम् नरेश्वर

Analysis

Word Lemma Parse
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
पुरा पुरा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
कुल कुल pos=n,comp=y
वृद्धेन वृद्ध pos=a,g=m,c=3,n=s
प्रत्यानेयम् प्रत्यानी pos=va,g=n,c=1,n=s,f=krtya
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s