Original

न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ २८ ॥

Segmented

न कश्चिद् न अपनयते पुमान् अन्यत्र भार्गवात् शेष-सम्प्रतिपत्तिः तु बुद्धिमत्सु एव तिष्ठति

Analysis

Word Lemma Parse
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अपनयते अपनी pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
अन्यत्र अन्यत्र pos=i
भार्गवात् भार्गव pos=n,g=m,c=5,n=s
शेष शेष pos=n,comp=y
सम्प्रतिपत्तिः सम्प्रतिपत्ति pos=n,g=f,c=1,n=s
तु तु pos=i
बुद्धिमत्सु बुद्धिमत् pos=a,g=m,c=7,n=p
एव एव pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat