Original

येन खट्वां समारूढः परितप्येत कर्मणा ।आदावेव न तत्कुर्यादध्रुवे जीविते सति ॥ २७ ॥

Segmented

येन खट्वाम् समारूढः परितप्येत कर्मणा आदौ एव न तत् कुर्याद् अध्रुवे जीविते सति

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
खट्वाम् खट्वा pos=n,g=f,c=2,n=s
समारूढः समारुह् pos=va,g=m,c=1,n=s,f=part
परितप्येत परितप् pos=v,p=3,n=s,l=vidhilin
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
आदौ आदौ pos=i
एव एव pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अध्रुवे अध्रुव pos=a,g=n,c=7,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part