Original

श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ।दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ २५ ॥

Segmented

श्रीमन्तम् ज्ञातिम् आसाद्य यो ज्ञातिः अवसीदति दिग्ध-हस्तम् मृग इव स एनः तस्य विन्दति

Analysis

Word Lemma Parse
श्रीमन्तम् श्रीमत् pos=a,g=m,c=2,n=s
ज्ञातिम् ज्ञाति pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
यो यद् pos=n,g=m,c=1,n=s
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
अवसीदति अवसद् pos=v,p=3,n=s,l=lat
दिग्ध दिह् pos=va,comp=y,f=part
हस्तम् हस्त pos=n,g=m,c=2,n=s
मृग मृग pos=n,g=m,c=1,n=s
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
एनः एनस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat