Original

संभोजनं संकथनं संप्रीतिश्च परस्परम् ।ज्ञातिभिः सह कार्याणि न विरोधः कथंचन ॥ २२ ॥

Segmented

संभोजनम् संकथनम् सम्प्रीतिः च परस्परम् ज्ञातिभिः सह कार्याणि न विरोधः कथंचन

Analysis

Word Lemma Parse
संभोजनम् सम्भोजन pos=n,g=n,c=1,n=s
संकथनम् संकथन pos=n,g=n,c=1,n=s
सम्प्रीतिः सम्प्रीति pos=n,g=f,c=1,n=s
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
सह सह pos=i
कार्याणि कृ pos=va,g=n,c=1,n=p,f=krtya
pos=i
विरोधः विरोध pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i