Original

ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना ।सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ २१ ॥

Segmented

ज्ञातिभिः विग्रहः तात न कर्तव्यो भव-अर्थिना सुखानि सह भोज्यानि ज्ञातिभिः भरत-ऋषभ

Analysis

Word Lemma Parse
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
विग्रहः विग्रह pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
भव भव pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
सुखानि सुख pos=n,g=n,c=1,n=p
सह सह pos=i
भोज्यानि भुज् pos=va,g=n,c=1,n=p,f=krtya
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s