Original

वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् ।मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ॥ २० ॥

Segmented

वृद्धेन हि त्वया कार्यम् पुत्राणाम् तात रक्षणम् मया च अपि हितम् वाच्यम् विद्धि माम् त्वद्-हित-एषिनम्

Analysis

Word Lemma Parse
वृद्धेन वृद्ध pos=a,g=m,c=3,n=s
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
हितम् हित pos=a,g=n,c=2,n=s
वाच्यम् वच् pos=va,g=n,c=2,n=s,f=krtya
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
त्वद् त्वद् pos=n,comp=y
हित हित pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s