Original

विदुर उवाच ।अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ २ ॥

Segmented

विदुर उवाच अप्राप्त-कालम् वचनम् बृहस्पतिः अपि ब्रुवन् लभते बुद्धि-अवज्ञानम् अवमानम् च भारत

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अप्राप्त अप्राप्त pos=a,comp=y
कालम् काल pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अपि अपि pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
लभते लभ् pos=v,p=3,n=s,l=lat
बुद्धि बुद्धि pos=n,comp=y
अवज्ञानम् अवज्ञान pos=n,g=n,c=2,n=s
अवमानम् अवमान pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s