Original

दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ।एवं लोके यशःप्राप्तो भविष्यसि नराधिप ॥ १९ ॥

Segmented

दीयन्ताम् ग्रामकाः केचित् तेषाम् वृत्ति-अर्थम् ईश्वर एवम् लोके यशः-प्राप्तः भविष्यसि नराधिप

Analysis

Word Lemma Parse
दीयन्ताम् दा pos=v,p=3,n=p,l=lot
ग्रामकाः ग्रामक pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
लोके लोक pos=n,g=m,c=7,n=s
यशः यशस् pos=n,comp=y
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
भविष्यसि भू pos=v,p=2,n=s,l=lrt
नराधिप नराधिप pos=n,g=m,c=8,n=s