Original

किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ।प्रसादं कुरु दीनानां पाण्डवानां विशां पते ॥ १८ ॥

Segmented

किम् पुनः गुणवन्तः ते त्वद्-प्रसाद-अभिकाङ्क्षिन् प्रसादम् कुरु दीनानाम् पाण्डवानाम् विशाम् पते

Analysis

Word Lemma Parse
किम् किम् pos=i
पुनः पुनर् pos=i
गुणवन्तः गुणवत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
अभिकाङ्क्षिन् अभिकाङ्क्षिन् pos=a,g=m,c=1,n=p
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
दीनानाम् दीन pos=a,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s