Original

ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ।कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर ॥ १६ ॥

Segmented

ज्ञातयो वृध् तैः य इच्छन्ति आत्मनः शुभम् कुल-वृद्धिम् च राज-इन्द्र तस्मात् साधु समाचर

Analysis

Word Lemma Parse
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
वृध् वृध् pos=va,g=m,c=1,n=p,f=krtya
तैः तद् pos=n,g=m,c=3,n=p
यद् pos=n,g=m,c=1,n=p
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शुभम् शुभ pos=n,g=n,c=2,n=s
कुल कुल pos=n,comp=y
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
साधु साधु pos=a,g=n,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot