Original

यतते चापवादाय यत्नमारभते क्षये ।अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति ॥ १३ ॥

Segmented

यतते च अपवादाय यत्नम् आरभते क्षये अल्पे अपि अपकृते मोहात् न शान्तिम् उपगच्छति

Analysis

Word Lemma Parse
यतते यत् pos=v,p=3,n=s,l=lat
pos=i
अपवादाय अपवाद pos=n,g=m,c=4,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
आरभते आरभ् pos=v,p=3,n=s,l=lat
क्षये क्षय pos=n,g=m,c=7,n=s
अल्पे अल्प pos=a,g=n,c=7,n=s
अपि अपि pos=i
अपकृते अपकृत pos=n,g=n,c=7,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat