Original

निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ।या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ॥ १२ ॥

Segmented

निवर्तमाने सौहार्दे प्रीतिः नीचे प्रणश्यति या च एव फल-निर्वृत्तिः सौहृदे च एव यत् सुखम्

Analysis

Word Lemma Parse
निवर्तमाने निवृत् pos=va,g=n,c=7,n=s,f=part
सौहार्दे सौहार्द pos=n,g=n,c=7,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
नीचे नीच pos=a,g=m,c=7,n=s
प्रणश्यति प्रणश् pos=va,g=m,c=7,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
फल फल pos=n,comp=y
निर्वृत्तिः निर्वृत्ति pos=n,g=f,c=1,n=s
सौहृदे सौहृद pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s