Original

धृतराष्ट्र उवाच ।अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा ।धात्रा तु दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अनीश्वरो ऽयम् पुरुषो भव-अभवे सूत्र-प्रोता दारु-मयी इव योषा धात्रा तु दिष्टस्य वशे किल अयम् तस्माद् वद त्वम् श्रवणे धृतो ऽहम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनीश्वरो अनीश्वर pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भव भव pos=n,comp=y
अभवे अभव pos=n,g=m,c=7,n=s
सूत्र सूत्र pos=n,comp=y
प्रोता प्रोत pos=a,g=f,c=1,n=s
दारु दारु pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
इव इव pos=i
योषा योषा pos=n,g=f,c=1,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
तु तु pos=i
दिष्टस्य दिष्ट pos=n,g=n,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
किल किल pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
वद वद् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रवणे श्रवण pos=n,g=n,c=7,n=s
धृतो धृ pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s