Original

समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च ।गुणैर्विशिष्टांश्च पुरोदधाति विपश्चितस्तस्य नयाः सुनीताः ॥ ९८ ॥

Segmented

समैः विवाहम् कुरुते न हीनैः समैः सख्यम् व्यवहारम् कथाः च गुणैः विशिष्टान् च पुरोदधाति विपश्चितः तस्य नयाः सु नीताः

Analysis

Word Lemma Parse
समैः सम pos=n,g=m,c=3,n=p
विवाहम् विवाह pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
pos=i
हीनैः हा pos=va,g=m,c=3,n=p,f=part
समैः सम pos=n,g=m,c=3,n=p
सख्यम् सख्य pos=n,g=n,c=2,n=s
व्यवहारम् व्यवहार pos=n,g=m,c=2,n=s
कथाः कथा pos=n,g=f,c=2,n=p
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
विशिष्टान् विशिष् pos=va,g=m,c=2,n=p,f=part
pos=i
पुरोदधाति पुरोधा pos=v,p=3,n=s,l=lat
विपश्चितः विपश्चित् pos=a,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
नयाः नय pos=n,g=m,c=1,n=p
सु सु pos=i
नीताः नी pos=va,g=m,c=1,n=p,f=part