Original

दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधाँल्लोकवादान् ।एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥ ९७ ॥

Segmented

एतानि यः कुरुते नैत्यकानि तस्य उत्थानम् देवता राधयन्ति

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
नैत्यकानि नैत्यक pos=a,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
देवता देवता pos=n,g=f,c=1,n=p
राधयन्ति राधय् pos=v,p=3,n=p,l=lat