Original

न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः ।दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्यशीलः ॥ ९४ ॥

Segmented

न स्वे सुखे वै कुरुते प्रहर्षम् न अन्यस्य दुःखे भवति प्रतीतः दत्त्वा न पश्चात् कुरुते ऽनुतापम् न कत्थते सत्-पुरुष-आर्य-शीलः

Analysis

Word Lemma Parse
pos=i
स्वे स्व pos=a,g=n,c=7,n=s
सुखे सुख pos=n,g=n,c=7,n=s
वै वै pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
दुःखे दुःख pos=n,g=n,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
दत्त्वा दा pos=vi
pos=i
पश्चात् पश्चात् pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽनुतापम् अनुताप pos=n,g=m,c=2,n=s
pos=i
कत्थते कत्थ् pos=v,p=3,n=s,l=lat
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
आर्य आर्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s