Original

न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति ।न दुर्गतोऽस्मीति करोति मन्युं तमार्यशीलं परमाहुरग्र्यम् ॥ ९३ ॥

Segmented

न वैरम् उद्दीपयति प्रशान्तम् न दर्पम् आरोहति न अस्तम् एति न दुर्गतो अस्मि इति करोति मन्युम् तम् आर्य-शीलम् परम् आहुः अग्र्यम्

Analysis

Word Lemma Parse
pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
उद्दीपयति उद्दीपय् pos=v,p=3,n=s,l=lat
प्रशान्तम् प्रशम् pos=va,g=n,c=2,n=s,f=part
pos=i
दर्पम् दर्प pos=n,g=m,c=2,n=s
आरोहति आरुह् pos=v,p=3,n=s,l=lat
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
pos=i
दुर्गतो दुर्गत pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
करोति कृ pos=v,p=3,n=s,l=lat
मन्युम् मन्यु pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आर्य आर्य pos=a,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
परम् परम् pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s