Original

यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् ।न मूर्च्छितः कटुकान्याह किंचित्प्रियं सदा तं कुरुते जनोऽपि ॥ ९२ ॥

Segmented

यो न उद्धतम् कुरुते जातु वेषम् न पौरुषेण अपि विकत्थते ऽन्यान्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
उद्धतम् उद्धत pos=a,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
जातु जातु pos=i
वेषम् वेष pos=n,g=m,c=2,n=s
pos=i
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
अपि अपि pos=i
विकत्थते विकत्थ् pos=v,p=3,n=s,l=lat
ऽन्यान् अन्य pos=n,g=m,c=2,n=p