Original

न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति ।नात्याह किंचित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् ॥ ९१ ॥

Segmented

न यो अभ्यसूयति अनुकम्पते च न दुर्बलः प्रातिभाव्यम् करोति न अत्याह किंचित् क्षमते विवादम् सर्वत्र तादृग् लभते प्रशंसाम्

Analysis

Word Lemma Parse
pos=i
यो यद् pos=n,g=m,c=1,n=s
अभ्यसूयति अभ्यसूय् pos=v,p=3,n=s,l=lat
अनुकम्पते अनुकम्प् pos=v,p=3,n=s,l=lat
pos=i
pos=i
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
प्रातिभाव्यम् प्रातिभाव्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
pos=i
अत्याह अत्यह् pos=v,p=3,n=s,l=lit
किंचित् कश्चित् pos=n,g=n,c=2,n=s
क्षमते क्षम् pos=v,p=3,n=s,l=lat
विवादम् विवाद pos=n,g=m,c=2,n=s
सर्वत्र सर्वत्र pos=i
तादृग् तादृश् pos=a,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
प्रशंसाम् प्रशंसा pos=n,g=f,c=2,n=s