Original

न संरम्भेणारभतेऽर्थवर्गमाकारितः शंसति तथ्यमेव ।न मात्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ ९० ॥

Segmented

न संरम्भेन आरभते अर्थ-वर्गम् आकारितः शंसति तथ्यम् एव न मात्रा-अर्थे रोचयते विवादम् न अपूजितः कुप्यति च अपि अमूढः

Analysis

Word Lemma Parse
pos=i
संरम्भेन संरम्भ pos=n,g=m,c=3,n=s
आरभते आरभ् pos=v,p=3,n=s,l=lat
अर्थ अर्थ pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
आकारितः आकारय् pos=va,g=m,c=1,n=s,f=part
शंसति शंस् pos=v,p=3,n=s,l=lat
तथ्यम् तथ्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
मात्रा मात्रा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
रोचयते रोचय् pos=v,p=3,n=s,l=lat
विवादम् विवाद pos=n,g=m,c=2,n=s
pos=i
अपूजितः अपूजित pos=a,g=m,c=1,n=s
कुप्यति कुप् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
अमूढः अमूढ pos=a,g=m,c=1,n=s