Original

अनर्थकं विप्रवासं गृहेभ्यः पापैः संधिं परदाराभिमर्शम् ।दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥ ८९ ॥

Segmented

अनर्थकम् विप्रवासम् गृहेभ्यः पापैः संधिम् पर-दार-अभिमर्शम् दम्भम् स्तैन्यम् पैशुनम् मद्य-पानम् न सेवते यः स सुखी सदा एव

Analysis

Word Lemma Parse
अनर्थकम् अनर्थक pos=a,g=m,c=2,n=s
विप्रवासम् विप्रवास pos=n,g=m,c=2,n=s
गृहेभ्यः गृह pos=n,g=n,c=5,n=p
पापैः पाप pos=n,g=n,c=3,n=p
संधिम् संधि pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अभिमर्शम् अभिमर्श pos=n,g=m,c=2,n=s
दम्भम् दम्भ pos=n,g=m,c=2,n=s
स्तैन्यम् स्तैन्य pos=n,g=n,c=2,n=s
पैशुनम् पैशुन pos=n,g=n,c=2,n=s
मद्य मद्य pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i