Original

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः ।दुःखं च काले सहते जितात्मा धुरंधरस्तस्य जिताः सपत्नाः ॥ ८८ ॥

Segmented

प्राप्य आपदम् न व्यथते कदाचिद् उद्योगम् अन्विच्छति च अप्रमत्तः दुःखम् च काले सहते जित-आत्मा धुरंधरः तस्य जिताः सपत्नाः

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
आपदम् आपद् pos=n,g=f,c=2,n=s
pos=i
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
कदाचिद् कदाचिद् pos=i
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
अन्विच्छति अन्विष् pos=v,p=3,n=s,l=lat
pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
काले काल pos=n,g=m,c=7,n=s
सहते सह् pos=v,p=3,n=s,l=lat
जित जि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धुरंधरः धुरंधर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
सपत्नाः सपत्न pos=n,g=m,c=1,n=p