Original

सुदुर्बलं नावजानाति कंचिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् ।न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥ ८७ ॥

Segmented

सु दुर्बलम् न अवजानाति कंचिद् युक्तो रिपुम् सेवते बुद्धि-पूर्वम् न विग्रहम् रोचयते बलस्थैः काले च यो विक्रमते स धीरः

Analysis

Word Lemma Parse
सु सु pos=i
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
pos=i
अवजानाति अवज्ञा pos=v,p=3,n=s,l=lat
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
रिपुम् रिपु pos=n,g=m,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
बुद्धि बुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
pos=i
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
रोचयते रोचय् pos=v,p=3,n=s,l=lat
बलस्थैः बलस्थ pos=n,g=m,c=3,n=p
काले काल pos=n,g=m,c=7,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
विक्रमते विक्रम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s