Original

जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् ।जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ ८६ ॥

Segmented

जानाति विश्वासयितुम् मनुष्यान् विज्ञात-दोषेषु दधाति दण्डम् जानाति मात्राम् च तथा क्षमाम् च तम् तादृशम् श्रीः जुषते समग्रा

Analysis

Word Lemma Parse
जानाति ज्ञा pos=v,p=3,n=s,l=lat
विश्वासयितुम् विश्वासय् pos=vi
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
विज्ञात विज्ञा pos=va,comp=y,f=part
दोषेषु दोष pos=n,g=m,c=7,n=p
दधाति धा pos=v,p=3,n=s,l=lat
दण्डम् दण्ड pos=n,g=m,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
मात्राम् मात्रा pos=n,g=f,c=2,n=s
pos=i
तथा तथा pos=i
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
तादृशम् तादृश pos=a,g=m,c=2,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
जुषते जुष् pos=v,p=3,n=s,l=lat
समग्रा समग्र pos=a,g=f,c=1,n=s