Original

यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च ।विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ ८५ ॥

Segmented

यः काम-मन्यु प्रजहाति राजा पात्रे प्रतिष्ठापयते धनम् च विशेष-विद् श्रुतवान् क्षिप्रकारी तम् सर्व-लोकः कुरुते प्रमाणम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,g=m,c=2,n=d
प्रजहाति प्रहा pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
पात्रे पात्र pos=n,g=n,c=7,n=s
प्रतिष्ठापयते प्रतिष्ठापय् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=2,n=s
pos=i
विशेष विशेष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
क्षिप्रकारी क्षिप्रकारिन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s