Original

त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश ।तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ॥ ८३ ॥

Segmented

त्वरमाणः च भीरुः च लुब्धः कामी च ते दश तस्माद् एतेषु भावेषु न प्रसज्जेत पण्डितः

Analysis

Word Lemma Parse
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
pos=i
भीरुः भीरु pos=a,g=m,c=1,n=s
pos=i
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
कामी कामिन् pos=a,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
भावेषु भाव pos=n,g=m,c=7,n=p
pos=i
प्रसज्जेत प्रसञ्ज् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s