Original

दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ ८२ ॥

Segmented

दश धर्मम् न जानन्ति धृतराष्ट्र निबोध तान् मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
प्रमत्त प्रमद् pos=va,g=m,c=1,n=s,f=part
उन्मत्तः उन्मद् pos=va,g=m,c=1,n=s,f=part
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बुभुक्षितः बुभुक्ष् pos=va,g=m,c=1,n=s,f=part