Original

नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् ।क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ ८१ ॥

Segmented

नव-द्वारम् इदम् वेश्म त्रि-स्थूणम् पञ्च-साक्षिकम् क्षेत्रज्ञ-अधिष्ठितम् विद्वान् यो वेद स परः कविः

Analysis

Word Lemma Parse
नव नवन् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
त्रि त्रि pos=n,comp=y
स्थूणम् स्थूणा pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
साक्षिकम् साक्षिक pos=n,g=n,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=2,n=s,f=part
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s