Original

समये च प्रियालापः स्वयूथेषु च संनतिः ।अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ ८० ॥

Segmented

समये च प्रिय-आलापः स्व-यूथेषु च संनतिः अभिप्रेतस्य लाभः च पूजा च जन-संसदि

Analysis

Word Lemma Parse
समये समय pos=n,g=m,c=7,n=s
pos=i
प्रिय प्रिय pos=a,comp=y
आलापः आलाप pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
यूथेषु यूथ pos=n,g=m,c=7,n=p
pos=i
संनतिः संनति pos=n,g=f,c=1,n=s
अभिप्रेतस्य अभिप्रे pos=va,g=m,c=6,n=s,f=part
लाभः लाभ pos=n,g=m,c=1,n=s
pos=i
पूजा पूजा pos=n,g=f,c=1,n=s
pos=i
जन जन pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s