Original

विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् ।यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् ॥ ८ ॥

Segmented

विदुरो ऽहम् महा-प्राज्ञैः सम्प्राप्तः ते शासनात् यदि किंचन कर्तव्यम् अयम् अस्मि प्रशाधि माम्

Analysis

Word Lemma Parse
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
यदि यदि pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अयम् इदम् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s