Original

ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ७६ ॥

Segmented

ब्राह्मण-स्वानि च आदत्ते ब्राह्मणान् च जिघांसति रमते निन्दया च एषाम् प्रशंसाम् न अभिनन्दति

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वानि स्व pos=n,g=n,c=2,n=p
pos=i
आदत्ते आदा pos=v,p=3,n=s,l=lat
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
जिघांसति जिघांस् pos=v,p=3,n=s,l=lat
रमते रम् pos=v,p=3,n=s,l=lat
निन्दया निन्दा pos=n,g=f,c=3,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रशंसाम् प्रशंसा pos=n,g=f,c=2,n=s
pos=i
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat