Original

अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ७५ ॥

Segmented

अष्टौ पूर्व-निमित्तानि नरस्य विनशिष्यतः ब्राह्मणान् प्रथमम् द्वेष्टि ब्राह्मणैः च विरुध्यते

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
पूर्व पूर्व pos=n,comp=y
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
नरस्य नर pos=n,g=m,c=6,n=s
विनशिष्यतः विनश् pos=va,g=m,c=6,n=s,f=part
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
प्रथमम् प्रथमम् pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat