Original

प्रमदाः कामयानेषु यजमानेषु याजकाः ।राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ ७२ ॥

Segmented

प्रमदाः कामयानेषु यजमानेषु याजकाः राजा विवदमानेषु नित्यम् मूर्खेषु पण्डिताः

Analysis

Word Lemma Parse
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
कामयानेषु कामय् pos=va,g=m,c=7,n=p,f=part
यजमानेषु यजमान pos=n,g=m,c=7,n=p
याजकाः याजक pos=n,g=m,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
विवदमानेषु विवद् pos=va,g=m,c=7,n=p,f=part
नित्यम् नित्यम् pos=i
मूर्खेषु मूर्ख pos=a,g=m,c=7,n=p
पण्डिताः पण्डित pos=n,g=m,c=1,n=p